स्तम्भ् धातुरूपाणि - स्तम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्तम्ब्धा
स्तम्ब्धारौ
स्तम्ब्धारः
मध्यम
स्तम्ब्धासि
स्तम्ब्धास्थः
स्तम्ब्धास्थ
उत्तम
स्तम्ब्धास्मि
स्तम्ब्धास्वः
स्तम्ब्धास्मः