स्तम्भ् धातुरूपाणि - स्तम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्तभ्नोति / स्तभ्नाति
स्तभ्नुतः / स्तभ्नीतः
स्तभ्नुवन्ति / स्तभ्नन्ति
मध्यम
स्तभ्नोषि / स्तभ्नासि
स्तभ्नुथः / स्तभ्नीथः
स्तभ्नुथ / स्तभ्नीथ
उत्तम
स्तभ्नोमि / स्तभ्नामि
स्तभ्नुवः / स्तभ्नीवः
स्तभ्नुमः / स्तभ्नीमः