स्तम्भ् धातुरूपाणि - स्तम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अस्तभ्नुत / अस्तभ्नीत
अस्तभ्नुवाताम् / अस्तभ्नाताम्
अस्तभ्नुवत / अस्तभ्नत
मध्यम
अस्तभ्नुथाः / अस्तभ्नीथाः
अस्तभ्नुवाथाम् / अस्तभ्नाथाम्
अस्तभ्नुध्वम् / अस्तभ्नीध्वम्
उत्तम
अस्तभ्नुवि / अस्तभ्नि
अस्तभ्नुवहि / अस्तभ्नीवहि
अस्तभ्नुमहि / अस्तभ्नीमहि