स्तम्भ् धातुरूपाणि - स्तम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्तभ्येत
स्तभ्येयाताम्
स्तभ्येरन्
मध्यम
स्तभ्येथाः
स्तभ्येयाथाम्
स्तभ्येध्वम्
उत्तम
स्तभ्येय
स्तभ्येवहि
स्तभ्येमहि