स्तन् धातुरूपाणि - ष्टनँ शब्दे - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अस्तानीत् / अस्तानीद् / अस्तनीत् / अस्तनीद्
अस्तानिष्टाम् / अस्तनिष्टाम्
अस्तानिषुः / अस्तनिषुः
मध्यम
अस्तानीः / अस्तनीः
अस्तानिष्टम् / अस्तनिष्टम्
अस्तानिष्ट / अस्तनिष्ट
उत्तम
अस्तानिषम् / अस्तनिषम्
अस्तानिष्व / अस्तनिष्व
अस्तानिष्म / अस्तनिष्म