स्तम्भ् धातुरूपाणि - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्

ष्टभिँ प्रतिबन्धे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अस्तम्भिष्यत
अस्तम्भिष्येताम्
अस्तम्भिष्यन्त
मध्यम
अस्तम्भिष्यथाः
अस्तम्भिष्येथाम्
अस्तम्भिष्यध्वम्
उत्तम
अस्तम्भिष्ये
अस्तम्भिष्यावहि
अस्तम्भिष्यामहि