स्कम्भ् धातुरूपाणि - स्कम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्कभ्नुयात् / स्कभ्नुयाद् / स्कभ्नीयात् / स्कभ्नीयाद्
स्कभ्नुयाताम् / स्कभ्नीयाताम्
स्कभ्नुयुः / स्कभ्नीयुः
मध्यम
स्कभ्नुयाः / स्कभ्नीयाः
स्कभ्नुयातम् / स्कभ्नीयातम्
स्कभ्नुयात / स्कभ्नीयात
उत्तम
स्कभ्नुयाम् / स्कभ्नीयाम्
स्कभ्नुयाव / स्कभ्नीयाव
स्कभ्नुयाम / स्कभ्नीयाम