स्कम्भ् धातुरूपाणि - स्कम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्कम्भिता
स्कम्भितारौ
स्कम्भितारः
मध्यम
स्कम्भितासि
स्कम्भितास्थः
स्कम्भितास्थ
उत्तम
स्कम्भितास्मि
स्कम्भितास्वः
स्कम्भितास्मः