स्कम्भ् धातुरूपाणि - स्कम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्कभ्नोति / स्कभ्नाति
स्कभ्नुतः / स्कभ्नीतः
स्कभ्नुवन्ति / स्कभ्नन्ति
मध्यम
स्कभ्नोषि / स्कभ्नासि
स्कभ्नुथः / स्कभ्नीथः
स्कभ्नुथ / स्कभ्नीथ
उत्तम
स्कभ्नोमि / स्कभ्नामि
स्कभ्नुवः / स्कभ्नीवः
स्कभ्नुमः / स्कभ्नीमः