स्कम्भ् धातुरूपाणि - स्कम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अस्कभ्नोत् / अस्कभ्नोद् / अस्कभ्नात् / अस्कभ्नाद्
अस्कभ्नुताम् / अस्कभ्नीताम्
अस्कभ्नुवन् / अस्कभ्नन्
मध्यम
अस्कभ्नोः / अस्कभ्नाः
अस्कभ्नुतम् / अस्कभ्नीतम्
अस्कभ्नुत / अस्कभ्नीत
उत्तम
अस्कभ्नवम् / अस्कभ्नाम्
अस्कभ्नुव / अस्कभ्नीव
अस्कभ्नुम / अस्कभ्नीम