स्कन्द् धातुरूपाणि - स्कन्दिँर् गतिशोषणयोः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्कन्ता / स्कन्त्ता
स्कन्तारौ / स्कन्त्तारौ
स्कन्तारः / स्कन्त्तारः
मध्यम
स्कन्तासि / स्कन्त्तासि
स्कन्तास्थः / स्कन्त्तास्थः
स्कन्तास्थ / स्कन्त्तास्थ
उत्तम
स्कन्तास्मि / स्कन्त्तास्मि
स्कन्तास्वः / स्कन्त्तास्वः
स्कन्तास्मः / स्कन्त्तास्मः