सेव् धातुरूपाणि - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्

षेवृँ सेवने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
असेव्यत
असेव्येताम्
असेव्यन्त
मध्यम
असेव्यथाः
असेव्येथाम्
असेव्यध्वम्
उत्तम
असेव्ये
असेव्यावहि
असेव्यामहि