सृ धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

सृ गतौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सारिषीष्ट / सृषीष्ट
सारिषीयास्ताम् / सृषीयास्ताम्
सारिषीरन् / सृषीरन्
मध्यम
सारिषीष्ठाः / सृषीष्ठाः
सारिषीयास्थाम् / सृषीयास्थाम्
सारिषीढ्वम् / सारिषीध्वम् / सृषीढ्वम्
उत्तम
सारिषीय / सृषीय
सारिषीवहि / सृषीवहि
सारिषीमहि / सृषीमहि