सृम्भ् धातुरूपाणि - षृम्भुँ हिंसार्थौ - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सृम्भतात् / सृम्भताद् / सृम्भतु
सृम्भताम्
सृम्भन्तु
मध्यम
सृम्भतात् / सृम्भताद् / सृम्भ
सृम्भतम्
सृम्भत
उत्तम
सृम्भाणि
सृम्भाव
सृम्भाम