सृम्भ् धातुरूपाणि - षृम्भुँ हिंसार्थौ - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
असृम्भिष्यत् / असृम्भिष्यद्
असृम्भिष्यताम्
असृम्भिष्यन्
मध्यम
असृम्भिष्यः
असृम्भिष्यतम्
असृम्भिष्यत
उत्तम
असृम्भिष्यम्
असृम्भिष्याव
असृम्भिष्याम