सृम्भ् धातुरूपाणि - षृम्भुँ हिंसार्थौ - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सृभ्येत
सृभ्येयाताम्
सृभ्येरन्
मध्यम
सृभ्येथाः
सृभ्येयाथाम्
सृभ्येध्वम्
उत्तम
सृभ्येय
सृभ्येवहि
सृभ्येमहि