सृम्भ् धातुरूपाणि - षृम्भुँ हिंसार्थौ - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
असृम्भीत् / असृम्भीद्
असृम्भिष्टाम्
असृम्भिषुः
मध्यम
असृम्भीः
असृम्भिष्टम्
असृम्भिष्ट
उत्तम
असृम्भिषम्
असृम्भिष्व
असृम्भिष्म