सृम्भ् धातुरूपाणि - षृम्भुँ हिंसार्थौ - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ससृम्भ
ससृम्भतुः
ससृम्भुः
मध्यम
ससृम्भिथ
ससृम्भथुः
ससृम्भ
उत्तम
ससृम्भ
ससृम्भिव
ससृम्भिम