सूर्क्ष्य् धातुरूपाणि - षूर्क्ष्यँ ईर्ष्यार्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सूर्क्ष्यति
सूर्क्ष्यतः
सूर्क्ष्यन्ति
मध्यम
सूर्क्ष्यसि
सूर्क्ष्यथः
सूर्क्ष्यथ
उत्तम
सूर्क्ष्यामि
सूर्क्ष्यावः
सूर्क्ष्यामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुषूर्क्ष
सुषूर्क्षतुः
सुषूर्क्षुः
मध्यम
सुषूर्क्षिथ
सुषूर्क्षथुः
सुषूर्क्ष
उत्तम
सुषूर्क्ष
सुषूर्क्षिव
सुषूर्क्षिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सूर्क्षिता
सूर्क्षितारौ
सूर्क्षितारः
मध्यम
सूर्क्षितासि
सूर्क्षितास्थः
सूर्क्षितास्थ
उत्तम
सूर्क्षितास्मि
सूर्क्षितास्वः
सूर्क्षितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सूर्क्षिष्यति
सूर्क्षिष्यतः
सूर्क्षिष्यन्ति
मध्यम
सूर्क्षिष्यसि
सूर्क्षिष्यथः
सूर्क्षिष्यथ
उत्तम
सूर्क्षिष्यामि
सूर्क्षिष्यावः
सूर्क्षिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सूर्क्ष्यतात् / सूर्क्ष्यताद् / सूर्क्ष्यतु
सूर्क्ष्यताम्
सूर्क्ष्यन्तु
मध्यम
सूर्क्ष्यतात् / सूर्क्ष्यताद् / सूर्क्ष्य
सूर्क्ष्यतम्
सूर्क्ष्यत
उत्तम
सूर्क्ष्याणि
सूर्क्ष्याव
सूर्क्ष्याम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असूर्क्ष्यत् / असूर्क्ष्यद्
असूर्क्ष्यताम्
असूर्क्ष्यन्
मध्यम
असूर्क्ष्यः
असूर्क्ष्यतम्
असूर्क्ष्यत
उत्तम
असूर्क्ष्यम्
असूर्क्ष्याव
असूर्क्ष्याम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सूर्क्ष्येत् / सूर्क्ष्येद्
सूर्क्ष्येताम्
सूर्क्ष्येयुः
मध्यम
सूर्क्ष्येः
सूर्क्ष्येतम्
सूर्क्ष्येत
उत्तम
सूर्क्ष्येयम्
सूर्क्ष्येव
सूर्क्ष्येम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सूर्क्ष्यात् / सूर्क्ष्याद्
सूर्क्ष्यास्ताम्
सूर्क्ष्यासुः
मध्यम
सूर्क्ष्याः
सूर्क्ष्यास्तम्
सूर्क्ष्यास्त
उत्तम
सूर्क्ष्यासम्
सूर्क्ष्यास्व
सूर्क्ष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असूर्क्षीत् / असूर्क्षीद्
असूर्क्षिष्टाम्
असूर्क्षिषुः
मध्यम
असूर्क्षीः
असूर्क्षिष्टम्
असूर्क्षिष्ट
उत्तम
असूर्क्षिषम्
असूर्क्षिष्व
असूर्क्षिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असूर्क्षिष्यत् / असूर्क्षिष्यद्
असूर्क्षिष्यताम्
असूर्क्षिष्यन्
मध्यम
असूर्क्षिष्यः
असूर्क्षिष्यतम्
असूर्क्षिष्यत
उत्तम
असूर्क्षिष्यम्
असूर्क्षिष्याव
असूर्क्षिष्याम