सूत्र धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

सूत्र वेष्टने विमोचन इत्यन्ये - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
असूत्रिष्यत / असूत्रयिष्यत
असूत्रिष्येताम् / असूत्रयिष्येताम्
असूत्रिष्यन्त / असूत्रयिष्यन्त
मध्यम
असूत्रिष्यथाः / असूत्रयिष्यथाः
असूत्रिष्येथाम् / असूत्रयिष्येथाम्
असूत्रिष्यध्वम् / असूत्रयिष्यध्वम्
उत्तम
असूत्रिष्ये / असूत्रयिष्ये
असूत्रिष्यावहि / असूत्रयिष्यावहि
असूत्रिष्यामहि / असूत्रयिष्यामहि