सूत्र धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

सूत्र वेष्टने विमोचन इत्यन्ये - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सूत्रिता / सूत्रयिता
सूत्रितारौ / सूत्रयितारौ
सूत्रितारः / सूत्रयितारः
मध्यम
सूत्रितासे / सूत्रयितासे
सूत्रितासाथे / सूत्रयितासाथे
सूत्रिताध्वे / सूत्रयिताध्वे
उत्तम
सूत्रिताहे / सूत्रयिताहे
सूत्रितास्वहे / सूत्रयितास्वहे
सूत्रितास्महे / सूत्रयितास्महे