सूत्र धातुरूपाणि - सूत्र वेष्टने विमोचन इत्यन्ये - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सूत्रयते
सूत्रयेते
सूत्रयन्ते
मध्यम
सूत्रयसे
सूत्रयेथे
सूत्रयध्वे
उत्तम
सूत्रये
सूत्रयावहे
सूत्रयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सूत्रयाञ्चक्रे / सूत्रयांचक्रे / सूत्रयाम्बभूव / सूत्रयांबभूव / सूत्रयामास
सूत्रयाञ्चक्राते / सूत्रयांचक्राते / सूत्रयाम्बभूवतुः / सूत्रयांबभूवतुः / सूत्रयामासतुः
सूत्रयाञ्चक्रिरे / सूत्रयांचक्रिरे / सूत्रयाम्बभूवुः / सूत्रयांबभूवुः / सूत्रयामासुः
मध्यम
सूत्रयाञ्चकृषे / सूत्रयांचकृषे / सूत्रयाम्बभूविथ / सूत्रयांबभूविथ / सूत्रयामासिथ
सूत्रयाञ्चक्राथे / सूत्रयांचक्राथे / सूत्रयाम्बभूवथुः / सूत्रयांबभूवथुः / सूत्रयामासथुः
सूत्रयाञ्चकृढ्वे / सूत्रयांचकृढ्वे / सूत्रयाम्बभूव / सूत्रयांबभूव / सूत्रयामास
उत्तम
सूत्रयाञ्चक्रे / सूत्रयांचक्रे / सूत्रयाम्बभूव / सूत्रयांबभूव / सूत्रयामास
सूत्रयाञ्चकृवहे / सूत्रयांचकृवहे / सूत्रयाम्बभूविव / सूत्रयांबभूविव / सूत्रयामासिव
सूत्रयाञ्चकृमहे / सूत्रयांचकृमहे / सूत्रयाम्बभूविम / सूत्रयांबभूविम / सूत्रयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सूत्रयिता
सूत्रयितारौ
सूत्रयितारः
मध्यम
सूत्रयितासे
सूत्रयितासाथे
सूत्रयिताध्वे
उत्तम
सूत्रयिताहे
सूत्रयितास्वहे
सूत्रयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सूत्रयिष्यते
सूत्रयिष्येते
सूत्रयिष्यन्ते
मध्यम
सूत्रयिष्यसे
सूत्रयिष्येथे
सूत्रयिष्यध्वे
उत्तम
सूत्रयिष्ये
सूत्रयिष्यावहे
सूत्रयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सूत्रयताम्
सूत्रयेताम्
सूत्रयन्ताम्
मध्यम
सूत्रयस्व
सूत्रयेथाम्
सूत्रयध्वम्
उत्तम
सूत्रयै
सूत्रयावहै
सूत्रयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असूत्रयत
असूत्रयेताम्
असूत्रयन्त
मध्यम
असूत्रयथाः
असूत्रयेथाम्
असूत्रयध्वम्
उत्तम
असूत्रये
असूत्रयावहि
असूत्रयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सूत्रयेत
सूत्रयेयाताम्
सूत्रयेरन्
मध्यम
सूत्रयेथाः
सूत्रयेयाथाम्
सूत्रयेध्वम्
उत्तम
सूत्रयेय
सूत्रयेवहि
सूत्रयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सूत्रयिषीष्ट
सूत्रयिषीयास्ताम्
सूत्रयिषीरन्
मध्यम
सूत्रयिषीष्ठाः
सूत्रयिषीयास्थाम्
सूत्रयिषीढ्वम् / सूत्रयिषीध्वम्
उत्तम
सूत्रयिषीय
सूत्रयिषीवहि
सूत्रयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असुसूत्रत
असुसूत्रेताम्
असुसूत्रन्त
मध्यम
असुसूत्रथाः
असुसूत्रेथाम्
असुसूत्रध्वम्
उत्तम
असुसूत्रे
असुसूत्रावहि
असुसूत्रामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असूत्रयिष्यत
असूत्रयिष्येताम्
असूत्रयिष्यन्त
मध्यम
असूत्रयिष्यथाः
असूत्रयिष्येथाम्
असूत्रयिष्यध्वम्
उत्तम
असूत्रयिष्ये
असूत्रयिष्यावहि
असूत्रयिष्यामहि