सु धातुरूपाणि - षुञ् अभिषवे - स्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुनुतात् / सुनुताद् / सुनोतु
सुनुताम्
सुन्वन्तु
मध्यम
सुनुतात् / सुनुताद् / सुनु
सुनुतम्
सुनुत
उत्तम
सुनवानि
सुनवाव
सुनवाम