सु धातुरूपाणि - षु प्रसवसैश्वर्ययोः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सवति
सवतः
सवन्ति
मध्यम
सवसि
सवथः
सवथ
उत्तम
सवामि
सवावः
सवामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुषाव
सुषुवतुः
सुषुवुः
मध्यम
सुषविथ / सुषोथ
सुषुवथुः
सुषुव
उत्तम
सुषव / सुषाव
सुषुविव
सुषुविम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सोता
सोतारौ
सोतारः
मध्यम
सोतासि
सोतास्थः
सोतास्थ
उत्तम
सोतास्मि
सोतास्वः
सोतास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सोष्यति
सोष्यतः
सोष्यन्ति
मध्यम
सोष्यसि
सोष्यथः
सोष्यथ
उत्तम
सोष्यामि
सोष्यावः
सोष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सवतात् / सवताद् / सवतु
सवताम्
सवन्तु
मध्यम
सवतात् / सवताद् / सव
सवतम्
सवत
उत्तम
सवानि
सवाव
सवाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असवत् / असवद्
असवताम्
असवन्
मध्यम
असवः
असवतम्
असवत
उत्तम
असवम्
असवाव
असवाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सवेत् / सवेद्
सवेताम्
सवेयुः
मध्यम
सवेः
सवेतम्
सवेत
उत्तम
सवेयम्
सवेव
सवेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सूयात् / सूयाद्
सूयास्ताम्
सूयासुः
मध्यम
सूयाः
सूयास्तम्
सूयास्त
उत्तम
सूयासम्
सूयास्व
सूयास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असावीत् / असावीद्
असाविष्टाम्
असाविषुः
मध्यम
असावीः
असाविष्टम्
असाविष्ट
उत्तम
असाविषम्
असाविष्व
असाविष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असोष्यत् / असोष्यद्
असोष्यताम्
असोष्यन्
मध्यम
असोष्यः
असोष्यतम्
असोष्यत
उत्तम
असोष्यम्
असोष्याव
असोष्याम