सु + स्रङ्क् धातुरूपाणि - स्रकिँ गतौ - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुस्रङ्केत
सुस्रङ्केयाताम्
सुस्रङ्केरन्
मध्यम
सुस्रङ्केथाः
सुस्रङ्केयाथाम्
सुस्रङ्केध्वम्
उत्तम
सुस्रङ्केय
सुस्रङ्केवहि
सुस्रङ्केमहि