सु + स्रङ्क् धातुरूपाणि - स्रकिँ गतौ - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुसस्रङ्के
सुसस्रङ्काते
सुसस्रङ्किरे
मध्यम
सुसस्रङ्किषे
सुसस्रङ्काथे
सुसस्रङ्किध्वे
उत्तम
सुसस्रङ्के
सुसस्रङ्किवहे
सुसस्रङ्किमहे