सु + स्तुच् धातुरूपाणि - ष्टुचँ प्रसादे - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुस्तुच्येत
सुस्तुच्येयाताम्
सुस्तुच्येरन्
मध्यम
सुस्तुच्येथाः
सुस्तुच्येयाथाम्
सुस्तुच्येध्वम्
उत्तम
सुस्तुच्येय
सुस्तुच्येवहि
सुस्तुच्येमहि