सु + स्तुच् धातुरूपाणि - ष्टुचँ प्रसादे - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुतुष्टुचे
सुतुष्टुचाते
सुतुष्टुचिरे
मध्यम
सुतुष्टुचिषे
सुतुष्टुचाथे
सुतुष्टुचिध्वे
उत्तम
सुतुष्टुचे
सुतुष्टुचिवहे
सुतुष्टुचिमहे