सु + स्तुच् धातुरूपाणि - ष्टुचँ प्रसादे - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुस्तुच्यते
सुस्तुच्येते
सुस्तुच्यन्ते
मध्यम
सुस्तुच्यसे
सुस्तुच्येथे
सुस्तुच्यध्वे
उत्तम
सुस्तुच्ये
सुस्तुच्यावहे
सुस्तुच्यामहे