सु + स्तुच् धातुरूपाणि - ष्टुचँ प्रसादे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुस्तोचते
सुस्तोचेते
सुस्तोचन्ते
मध्यम
सुस्तोचसे
सुस्तोचेथे
सुस्तोचध्वे
उत्तम
सुस्तोचे
सुस्तोचावहे
सुस्तोचामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुतुष्टुचे
सुतुष्टुचाते
सुतुष्टुचिरे
मध्यम
सुतुष्टुचिषे
सुतुष्टुचाथे
सुतुष्टुचिध्वे
उत्तम
सुतुष्टुचे
सुतुष्टुचिवहे
सुतुष्टुचिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुस्तोचिता
सुस्तोचितारौ
सुस्तोचितारः
मध्यम
सुस्तोचितासे
सुस्तोचितासाथे
सुस्तोचिताध्वे
उत्तम
सुस्तोचिताहे
सुस्तोचितास्वहे
सुस्तोचितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुस्तोचिष्यते
सुस्तोचिष्येते
सुस्तोचिष्यन्ते
मध्यम
सुस्तोचिष्यसे
सुस्तोचिष्येथे
सुस्तोचिष्यध्वे
उत्तम
सुस्तोचिष्ये
सुस्तोचिष्यावहे
सुस्तोचिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुस्तोचताम्
सुस्तोचेताम्
सुस्तोचन्ताम्
मध्यम
सुस्तोचस्व
सुस्तोचेथाम्
सुस्तोचध्वम्
उत्तम
सुस्तोचै
सुस्तोचावहै
सुस्तोचामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वस्तोचत
स्वस्तोचेताम्
स्वस्तोचन्त
मध्यम
स्वस्तोचथाः
स्वस्तोचेथाम्
स्वस्तोचध्वम्
उत्तम
स्वस्तोचे
स्वस्तोचावहि
स्वस्तोचामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुस्तोचेत
सुस्तोचेयाताम्
सुस्तोचेरन्
मध्यम
सुस्तोचेथाः
सुस्तोचेयाथाम्
सुस्तोचेध्वम्
उत्तम
सुस्तोचेय
सुस्तोचेवहि
सुस्तोचेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुस्तोचिषीष्ट
सुस्तोचिषीयास्ताम्
सुस्तोचिषीरन्
मध्यम
सुस्तोचिषीष्ठाः
सुस्तोचिषीयास्थाम्
सुस्तोचिषीध्वम्
उत्तम
सुस्तोचिषीय
सुस्तोचिषीवहि
सुस्तोचिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वस्तोचिष्ट
स्वस्तोचिषाताम्
स्वस्तोचिषत
मध्यम
स्वस्तोचिष्ठाः
स्वस्तोचिषाथाम्
स्वस्तोचिढ्वम्
उत्तम
स्वस्तोचिषि
स्वस्तोचिष्वहि
स्वस्तोचिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वस्तोचिष्यत
स्वस्तोचिष्येताम्
स्वस्तोचिष्यन्त
मध्यम
स्वस्तोचिष्यथाः
स्वस्तोचिष्येथाम्
स्वस्तोचिष्यध्वम्
उत्तम
स्वस्तोचिष्ये
स्वस्तोचिष्यावहि
स्वस्तोचिष्यामहि