सु + स्तुच् धातुरूपाणि - ष्टुचँ प्रसादे - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुस्तोचेत
सुस्तोचेयाताम्
सुस्तोचेरन्
मध्यम
सुस्तोचेथाः
सुस्तोचेयाथाम्
सुस्तोचेध्वम्
उत्तम
सुस्तोचेय
सुस्तोचेवहि
सुस्तोचेमहि