सु + स्तुच् धातुरूपाणि - ष्टुचँ प्रसादे - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुस्तोचिष्यते
सुस्तोचिष्येते
सुस्तोचिष्यन्ते
मध्यम
सुस्तोचिष्यसे
सुस्तोचिष्येथे
सुस्तोचिष्यध्वे
उत्तम
सुस्तोचिष्ये
सुस्तोचिष्यावहे
सुस्तोचिष्यामहे