सु + सूद् धातुरूपाणि - षूदँ क्षरणे - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुसूदिषीष्ट
सुसूदिषीयास्ताम्
सुसूदिषीरन्
मध्यम
सुसूदिषीष्ठाः
सुसूदिषीयास्थाम्
सुसूदिषीध्वम्
उत्तम
सुसूदिषीय
सुसूदिषीवहि
सुसूदिषीमहि