सु + श्लोक् धातुरूपाणि - श्लोकृँ सङ्घाते - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुश्लोक्येत
सुश्लोक्येयाताम्
सुश्लोक्येरन्
मध्यम
सुश्लोक्येथाः
सुश्लोक्येयाथाम्
सुश्लोक्येध्वम्
उत्तम
सुश्लोक्येय
सुश्लोक्येवहि
सुश्लोक्येमहि