सु + श्लोक् धातुरूपाणि - श्लोकृँ सङ्घाते - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुश्लोकिषीष्ट
सुश्लोकिषीयास्ताम्
सुश्लोकिषीरन्
मध्यम
सुश्लोकिषीष्ठाः
सुश्लोकिषीयास्थाम्
सुश्लोकिषीध्वम्
उत्तम
सुश्लोकिषीय
सुश्लोकिषीवहि
सुश्लोकिषीमहि