सु + वस धातुरूपाणि - वस निवासे - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुवसयति
सुवसयतः
सुवसयन्ति
मध्यम
सुवसयसि
सुवसयथः
सुवसयथ
उत्तम
सुवसयामि
सुवसयावः
सुवसयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुवसयाञ्चकार / सुवसयांचकार / सुवसयाम्बभूव / सुवसयांबभूव / सुवसयामास
सुवसयाञ्चक्रतुः / सुवसयांचक्रतुः / सुवसयाम्बभूवतुः / सुवसयांबभूवतुः / सुवसयामासतुः
सुवसयाञ्चक्रुः / सुवसयांचक्रुः / सुवसयाम्बभूवुः / सुवसयांबभूवुः / सुवसयामासुः
मध्यम
सुवसयाञ्चकर्थ / सुवसयांचकर्थ / सुवसयाम्बभूविथ / सुवसयांबभूविथ / सुवसयामासिथ
सुवसयाञ्चक्रथुः / सुवसयांचक्रथुः / सुवसयाम्बभूवथुः / सुवसयांबभूवथुः / सुवसयामासथुः
सुवसयाञ्चक्र / सुवसयांचक्र / सुवसयाम्बभूव / सुवसयांबभूव / सुवसयामास
उत्तम
सुवसयाञ्चकर / सुवसयांचकर / सुवसयाञ्चकार / सुवसयांचकार / सुवसयाम्बभूव / सुवसयांबभूव / सुवसयामास
सुवसयाञ्चकृव / सुवसयांचकृव / सुवसयाम्बभूविव / सुवसयांबभूविव / सुवसयामासिव
सुवसयाञ्चकृम / सुवसयांचकृम / सुवसयाम्बभूविम / सुवसयांबभूविम / सुवसयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुवसयिता
सुवसयितारौ
सुवसयितारः
मध्यम
सुवसयितासि
सुवसयितास्थः
सुवसयितास्थ
उत्तम
सुवसयितास्मि
सुवसयितास्वः
सुवसयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुवसयिष्यति
सुवसयिष्यतः
सुवसयिष्यन्ति
मध्यम
सुवसयिष्यसि
सुवसयिष्यथः
सुवसयिष्यथ
उत्तम
सुवसयिष्यामि
सुवसयिष्यावः
सुवसयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुवसयतात् / सुवसयताद् / सुवसयतु
सुवसयताम्
सुवसयन्तु
मध्यम
सुवसयतात् / सुवसयताद् / सुवसय
सुवसयतम्
सुवसयत
उत्तम
सुवसयानि
सुवसयाव
सुवसयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्ववसयत् / स्ववसयद्
स्ववसयताम्
स्ववसयन्
मध्यम
स्ववसयः
स्ववसयतम्
स्ववसयत
उत्तम
स्ववसयम्
स्ववसयाव
स्ववसयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुवसयेत् / सुवसयेद्
सुवसयेताम्
सुवसयेयुः
मध्यम
सुवसयेः
सुवसयेतम्
सुवसयेत
उत्तम
सुवसयेयम्
सुवसयेव
सुवसयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुवस्यात् / सुवस्याद्
सुवस्यास्ताम्
सुवस्यासुः
मध्यम
सुवस्याः
सुवस्यास्तम्
सुवस्यास्त
उत्तम
सुवस्यासम्
सुवस्यास्व
सुवस्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वववसत् / स्वववसद्
स्वववसताम्
स्वववसन्
मध्यम
स्वववसः
स्वववसतम्
स्वववसत
उत्तम
स्वववसम्
स्वववसाव
स्वववसाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्ववसयिष्यत् / स्ववसयिष्यद्
स्ववसयिष्यताम्
स्ववसयिष्यन्
मध्यम
स्ववसयिष्यः
स्ववसयिष्यतम्
स्ववसयिष्यत
उत्तम
स्ववसयिष्यम्
स्ववसयिष्याव
स्ववसयिष्याम