सु + वस धातुरूपाणि - वस निवासे - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुवसयते
सुवसयेते
सुवसयन्ते
मध्यम
सुवसयसे
सुवसयेथे
सुवसयध्वे
उत्तम
सुवसये
सुवसयावहे
सुवसयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुवसयाञ्चक्रे / सुवसयांचक्रे / सुवसयाम्बभूव / सुवसयांबभूव / सुवसयामास
सुवसयाञ्चक्राते / सुवसयांचक्राते / सुवसयाम्बभूवतुः / सुवसयांबभूवतुः / सुवसयामासतुः
सुवसयाञ्चक्रिरे / सुवसयांचक्रिरे / सुवसयाम्बभूवुः / सुवसयांबभूवुः / सुवसयामासुः
मध्यम
सुवसयाञ्चकृषे / सुवसयांचकृषे / सुवसयाम्बभूविथ / सुवसयांबभूविथ / सुवसयामासिथ
सुवसयाञ्चक्राथे / सुवसयांचक्राथे / सुवसयाम्बभूवथुः / सुवसयांबभूवथुः / सुवसयामासथुः
सुवसयाञ्चकृढ्वे / सुवसयांचकृढ्वे / सुवसयाम्बभूव / सुवसयांबभूव / सुवसयामास
उत्तम
सुवसयाञ्चक्रे / सुवसयांचक्रे / सुवसयाम्बभूव / सुवसयांबभूव / सुवसयामास
सुवसयाञ्चकृवहे / सुवसयांचकृवहे / सुवसयाम्बभूविव / सुवसयांबभूविव / सुवसयामासिव
सुवसयाञ्चकृमहे / सुवसयांचकृमहे / सुवसयाम्बभूविम / सुवसयांबभूविम / सुवसयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुवसयिता
सुवसयितारौ
सुवसयितारः
मध्यम
सुवसयितासे
सुवसयितासाथे
सुवसयिताध्वे
उत्तम
सुवसयिताहे
सुवसयितास्वहे
सुवसयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुवसयिष्यते
सुवसयिष्येते
सुवसयिष्यन्ते
मध्यम
सुवसयिष्यसे
सुवसयिष्येथे
सुवसयिष्यध्वे
उत्तम
सुवसयिष्ये
सुवसयिष्यावहे
सुवसयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुवसयताम्
सुवसयेताम्
सुवसयन्ताम्
मध्यम
सुवसयस्व
सुवसयेथाम्
सुवसयध्वम्
उत्तम
सुवसयै
सुवसयावहै
सुवसयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्ववसयत
स्ववसयेताम्
स्ववसयन्त
मध्यम
स्ववसयथाः
स्ववसयेथाम्
स्ववसयध्वम्
उत्तम
स्ववसये
स्ववसयावहि
स्ववसयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुवसयेत
सुवसयेयाताम्
सुवसयेरन्
मध्यम
सुवसयेथाः
सुवसयेयाथाम्
सुवसयेध्वम्
उत्तम
सुवसयेय
सुवसयेवहि
सुवसयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुवसयिषीष्ट
सुवसयिषीयास्ताम्
सुवसयिषीरन्
मध्यम
सुवसयिषीष्ठाः
सुवसयिषीयास्थाम्
सुवसयिषीढ्वम् / सुवसयिषीध्वम्
उत्तम
सुवसयिषीय
सुवसयिषीवहि
सुवसयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वववसत
स्वववसेताम्
स्वववसन्त
मध्यम
स्वववसथाः
स्वववसेथाम्
स्वववसध्वम्
उत्तम
स्वववसे
स्वववसावहि
स्वववसामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्ववसयिष्यत
स्ववसयिष्येताम्
स्ववसयिष्यन्त
मध्यम
स्ववसयिष्यथाः
स्ववसयिष्येथाम्
स्ववसयिष्यध्वम्
उत्तम
स्ववसयिष्ये
स्ववसयिष्यावहि
स्ववसयिष्यामहि