सु + वर्च् धातुरूपाणि - वर्चँ दीप्तौ - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुवर्च्येत
सुवर्च्येयाताम्
सुवर्च्येरन्
मध्यम
सुवर्च्येथाः
सुवर्च्येयाथाम्
सुवर्च्येध्वम्
उत्तम
सुवर्च्येय
सुवर्च्येवहि
सुवर्च्येमहि