सु + वर्च् धातुरूपाणि - वर्चँ दीप्तौ - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुवर्चेत
सुवर्चेयाताम्
सुवर्चेरन्
मध्यम
सुवर्चेथाः
सुवर्चेयाथाम्
सुवर्चेध्वम्
उत्तम
सुवर्चेय
सुवर्चेवहि
सुवर्चेमहि