सु + वर्च् धातुरूपाणि - वर्चँ दीप्तौ - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुवर्चिता
सुवर्चितारौ
सुवर्चितारः
मध्यम
सुवर्चितासे
सुवर्चितासाथे
सुवर्चिताध्वे
उत्तम
सुवर्चिताहे
सुवर्चितास्वहे
सुवर्चितास्महे