सु + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुवङ्ग्येत
सुवङ्ग्येयाताम्
सुवङ्ग्येरन्
मध्यम
सुवङ्ग्येथाः
सुवङ्ग्येयाथाम्
सुवङ्ग्येध्वम्
उत्तम
सुवङ्ग्येय
सुवङ्ग्येवहि
सुवङ्ग्येमहि