सु + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुवङ्ग्यताम्
सुवङ्ग्येताम्
सुवङ्ग्यन्ताम्
मध्यम
सुवङ्ग्यस्व
सुवङ्ग्येथाम्
सुवङ्ग्यध्वम्
उत्तम
सुवङ्ग्यै
सुवङ्ग्यावहै
सुवङ्ग्यामहै