सु + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुवङ्गिता
सुवङ्गितारौ
सुवङ्गितारः
मध्यम
सुवङ्गितासे
सुवङ्गितासाथे
सुवङ्गिताध्वे
उत्तम
सुवङ्गिताहे
सुवङ्गितास्वहे
सुवङ्गितास्महे