सु + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुवङ्गति
सुवङ्गतः
सुवङ्गन्ति
मध्यम
सुवङ्गसि
सुवङ्गथः
सुवङ्गथ
उत्तम
सुवङ्गामि
सुवङ्गावः
सुवङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुववङ्ग
सुववङ्गतुः
सुववङ्गुः
मध्यम
सुववङ्गिथ
सुववङ्गथुः
सुववङ्ग
उत्तम
सुववङ्ग
सुववङ्गिव
सुववङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुवङ्गिता
सुवङ्गितारौ
सुवङ्गितारः
मध्यम
सुवङ्गितासि
सुवङ्गितास्थः
सुवङ्गितास्थ
उत्तम
सुवङ्गितास्मि
सुवङ्गितास्वः
सुवङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुवङ्गिष्यति
सुवङ्गिष्यतः
सुवङ्गिष्यन्ति
मध्यम
सुवङ्गिष्यसि
सुवङ्गिष्यथः
सुवङ्गिष्यथ
उत्तम
सुवङ्गिष्यामि
सुवङ्गिष्यावः
सुवङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुवङ्गतात् / सुवङ्गताद् / सुवङ्गतु
सुवङ्गताम्
सुवङ्गन्तु
मध्यम
सुवङ्गतात् / सुवङ्गताद् / सुवङ्ग
सुवङ्गतम्
सुवङ्गत
उत्तम
सुवङ्गानि
सुवङ्गाव
सुवङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्ववङ्गत् / स्ववङ्गद्
स्ववङ्गताम्
स्ववङ्गन्
मध्यम
स्ववङ्गः
स्ववङ्गतम्
स्ववङ्गत
उत्तम
स्ववङ्गम्
स्ववङ्गाव
स्ववङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुवङ्गेत् / सुवङ्गेद्
सुवङ्गेताम्
सुवङ्गेयुः
मध्यम
सुवङ्गेः
सुवङ्गेतम्
सुवङ्गेत
उत्तम
सुवङ्गेयम्
सुवङ्गेव
सुवङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुवङ्ग्यात् / सुवङ्ग्याद्
सुवङ्ग्यास्ताम्
सुवङ्ग्यासुः
मध्यम
सुवङ्ग्याः
सुवङ्ग्यास्तम्
सुवङ्ग्यास्त
उत्तम
सुवङ्ग्यासम्
सुवङ्ग्यास्व
सुवङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्ववङ्गीत् / स्ववङ्गीद्
स्ववङ्गिष्टाम्
स्ववङ्गिषुः
मध्यम
स्ववङ्गीः
स्ववङ्गिष्टम्
स्ववङ्गिष्ट
उत्तम
स्ववङ्गिषम्
स्ववङ्गिष्व
स्ववङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्ववङ्गिष्यत् / स्ववङ्गिष्यद्
स्ववङ्गिष्यताम्
स्ववङ्गिष्यन्
मध्यम
स्ववङ्गिष्यः
स्ववङ्गिष्यतम्
स्ववङ्गिष्यत
उत्तम
स्ववङ्गिष्यम्
स्ववङ्गिष्याव
स्ववङ्गिष्याम