सु + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुवङ्गतात् / सुवङ्गताद् / सुवङ्गतु
सुवङ्गताम्
सुवङ्गन्तु
मध्यम
सुवङ्गतात् / सुवङ्गताद् / सुवङ्ग
सुवङ्गतम्
सुवङ्गत
उत्तम
सुवङ्गानि
सुवङ्गाव
सुवङ्गाम