सु + वङ्ख् धातुरूपाणि - वखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुवङ्खिषीष्ट
सुवङ्खिषीयास्ताम्
सुवङ्खिषीरन्
मध्यम
सुवङ्खिषीष्ठाः
सुवङ्खिषीयास्थाम्
सुवङ्खिषीध्वम्
उत्तम
सुवङ्खिषीय
सुवङ्खिषीवहि
सुवङ्खिषीमहि