सु + वङ्ख् धातुरूपाणि - वखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुवङ्खेत् / सुवङ्खेद्
सुवङ्खेताम्
सुवङ्खेयुः
मध्यम
सुवङ्खेः
सुवङ्खेतम्
सुवङ्खेत
उत्तम
सुवङ्खेयम्
सुवङ्खेव
सुवङ्खेम