सु + वङ्ख् धातुरूपाणि - वखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुवङ्खतात् / सुवङ्खताद् / सुवङ्खतु
सुवङ्खताम्
सुवङ्खन्तु
मध्यम
सुवङ्खतात् / सुवङ्खताद् / सुवङ्ख
सुवङ्खतम्
सुवङ्खत
उत्तम
सुवङ्खानि
सुवङ्खाव
सुवङ्खाम