सु + वङ्ख् धातुरूपाणि - वखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुवङ्खिता
सुवङ्खितारौ
सुवङ्खितारः
मध्यम
सुवङ्खितासि
सुवङ्खितास्थः
सुवङ्खितास्थ
उत्तम
सुवङ्खितास्मि
सुवङ्खितास्वः
सुवङ्खितास्मः