सु + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुलिङ्गिता
सुलिङ्गितारौ
सुलिङ्गितारः
मध्यम
सुलिङ्गितासे
सुलिङ्गितासाथे
सुलिङ्गिताध्वे
उत्तम
सुलिङ्गिताहे
सुलिङ्गितास्वहे
सुलिङ्गितास्महे